Sanskrit tools

Sanskrit declension


Declension of ऐन्द्राबार्हस्पत्या aindrābārhaspatyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऐन्द्राबार्हस्पत्या aindrābārhaspatyā
ऐन्द्राबार्हस्पत्ये aindrābārhaspatye
ऐन्द्राबार्हस्पत्याः aindrābārhaspatyāḥ
Vocative ऐन्द्राबार्हस्पत्ये aindrābārhaspatye
ऐन्द्राबार्हस्पत्ये aindrābārhaspatye
ऐन्द्राबार्हस्पत्याः aindrābārhaspatyāḥ
Accusative ऐन्द्राबार्हस्पत्याम् aindrābārhaspatyām
ऐन्द्राबार्हस्पत्ये aindrābārhaspatye
ऐन्द्राबार्हस्पत्याः aindrābārhaspatyāḥ
Instrumental ऐन्द्राबार्हस्पत्यया aindrābārhaspatyayā
ऐन्द्राबार्हस्पत्याभ्याम् aindrābārhaspatyābhyām
ऐन्द्राबार्हस्पत्याभिः aindrābārhaspatyābhiḥ
Dative ऐन्द्राबार्हस्पत्यायै aindrābārhaspatyāyai
ऐन्द्राबार्हस्पत्याभ्याम् aindrābārhaspatyābhyām
ऐन्द्राबार्हस्पत्याभ्यः aindrābārhaspatyābhyaḥ
Ablative ऐन्द्राबार्हस्पत्यायाः aindrābārhaspatyāyāḥ
ऐन्द्राबार्हस्पत्याभ्याम् aindrābārhaspatyābhyām
ऐन्द्राबार्हस्पत्याभ्यः aindrābārhaspatyābhyaḥ
Genitive ऐन्द्राबार्हस्पत्यायाः aindrābārhaspatyāyāḥ
ऐन्द्राबार्हस्पत्ययोः aindrābārhaspatyayoḥ
ऐन्द्राबार्हस्पत्यानाम् aindrābārhaspatyānām
Locative ऐन्द्राबार्हस्पत्यायाम् aindrābārhaspatyāyām
ऐन्द्राबार्हस्पत्ययोः aindrābārhaspatyayoḥ
ऐन्द्राबार्हस्पत्यासु aindrābārhaspatyāsu