| Singular | Dual | Plural |
Nominative |
ऐन्द्रामारुता
aindrāmārutā
|
ऐन्द्रामारुते
aindrāmārute
|
ऐन्द्रामारुताः
aindrāmārutāḥ
|
Vocative |
ऐन्द्रामारुते
aindrāmārute
|
ऐन्द्रामारुते
aindrāmārute
|
ऐन्द्रामारुताः
aindrāmārutāḥ
|
Accusative |
ऐन्द्रामारुताम्
aindrāmārutām
|
ऐन्द्रामारुते
aindrāmārute
|
ऐन्द्रामारुताः
aindrāmārutāḥ
|
Instrumental |
ऐन्द्रामारुतया
aindrāmārutayā
|
ऐन्द्रामारुताभ्याम्
aindrāmārutābhyām
|
ऐन्द्रामारुताभिः
aindrāmārutābhiḥ
|
Dative |
ऐन्द्रामारुतायै
aindrāmārutāyai
|
ऐन्द्रामारुताभ्याम्
aindrāmārutābhyām
|
ऐन्द्रामारुताभ्यः
aindrāmārutābhyaḥ
|
Ablative |
ऐन्द्रामारुतायाः
aindrāmārutāyāḥ
|
ऐन्द्रामारुताभ्याम्
aindrāmārutābhyām
|
ऐन्द्रामारुताभ्यः
aindrāmārutābhyaḥ
|
Genitive |
ऐन्द्रामारुतायाः
aindrāmārutāyāḥ
|
ऐन्द्रामारुतयोः
aindrāmārutayoḥ
|
ऐन्द्रामारुतानाम्
aindrāmārutānām
|
Locative |
ऐन्द्रामारुतायाम्
aindrāmārutāyām
|
ऐन्द्रामारुतयोः
aindrāmārutayoḥ
|
ऐन्द्रामारुतासु
aindrāmārutāsu
|