Sanskrit tools

Sanskrit declension


Declension of ऐन्द्रायणक aindrāyaṇaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऐन्द्रायणकः aindrāyaṇakaḥ
ऐन्द्रायणकौ aindrāyaṇakau
ऐन्द्रायणकाः aindrāyaṇakāḥ
Vocative ऐन्द्रायणक aindrāyaṇaka
ऐन्द्रायणकौ aindrāyaṇakau
ऐन्द्रायणकाः aindrāyaṇakāḥ
Accusative ऐन्द्रायणकम् aindrāyaṇakam
ऐन्द्रायणकौ aindrāyaṇakau
ऐन्द्रायणकान् aindrāyaṇakān
Instrumental ऐन्द्रायणकेन aindrāyaṇakena
ऐन्द्रायणकाभ्याम् aindrāyaṇakābhyām
ऐन्द्रायणकैः aindrāyaṇakaiḥ
Dative ऐन्द्रायणकाय aindrāyaṇakāya
ऐन्द्रायणकाभ्याम् aindrāyaṇakābhyām
ऐन्द्रायणकेभ्यः aindrāyaṇakebhyaḥ
Ablative ऐन्द्रायणकात् aindrāyaṇakāt
ऐन्द्रायणकाभ्याम् aindrāyaṇakābhyām
ऐन्द्रायणकेभ्यः aindrāyaṇakebhyaḥ
Genitive ऐन्द्रायणकस्य aindrāyaṇakasya
ऐन्द्रायणकयोः aindrāyaṇakayoḥ
ऐन्द्रायणकानाम् aindrāyaṇakānām
Locative ऐन्द्रायणके aindrāyaṇake
ऐन्द्रायणकयोः aindrāyaṇakayoḥ
ऐन्द्रायणकेषु aindrāyaṇakeṣu