Sanskrit tools

Sanskrit declension


Declension of ऐन्द्रायणका aindrāyaṇakā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऐन्द्रायणका aindrāyaṇakā
ऐन्द्रायणके aindrāyaṇake
ऐन्द्रायणकाः aindrāyaṇakāḥ
Vocative ऐन्द्रायणके aindrāyaṇake
ऐन्द्रायणके aindrāyaṇake
ऐन्द्रायणकाः aindrāyaṇakāḥ
Accusative ऐन्द्रायणकाम् aindrāyaṇakām
ऐन्द्रायणके aindrāyaṇake
ऐन्द्रायणकाः aindrāyaṇakāḥ
Instrumental ऐन्द्रायणकया aindrāyaṇakayā
ऐन्द्रायणकाभ्याम् aindrāyaṇakābhyām
ऐन्द्रायणकाभिः aindrāyaṇakābhiḥ
Dative ऐन्द्रायणकायै aindrāyaṇakāyai
ऐन्द्रायणकाभ्याम् aindrāyaṇakābhyām
ऐन्द्रायणकाभ्यः aindrāyaṇakābhyaḥ
Ablative ऐन्द्रायणकायाः aindrāyaṇakāyāḥ
ऐन्द्रायणकाभ्याम् aindrāyaṇakābhyām
ऐन्द्रायणकाभ्यः aindrāyaṇakābhyaḥ
Genitive ऐन्द्रायणकायाः aindrāyaṇakāyāḥ
ऐन्द्रायणकयोः aindrāyaṇakayoḥ
ऐन्द्रायणकानाम् aindrāyaṇakānām
Locative ऐन्द्रायणकायाम् aindrāyaṇakāyām
ऐन्द्रायणकयोः aindrāyaṇakayoḥ
ऐन्द्रायणकासु aindrāyaṇakāsu