| Singular | Dual | Plural |
Nominative |
ऐन्द्रायणका
aindrāyaṇakā
|
ऐन्द्रायणके
aindrāyaṇake
|
ऐन्द्रायणकाः
aindrāyaṇakāḥ
|
Vocative |
ऐन्द्रायणके
aindrāyaṇake
|
ऐन्द्रायणके
aindrāyaṇake
|
ऐन्द्रायणकाः
aindrāyaṇakāḥ
|
Accusative |
ऐन्द्रायणकाम्
aindrāyaṇakām
|
ऐन्द्रायणके
aindrāyaṇake
|
ऐन्द्रायणकाः
aindrāyaṇakāḥ
|
Instrumental |
ऐन्द्रायणकया
aindrāyaṇakayā
|
ऐन्द्रायणकाभ्याम्
aindrāyaṇakābhyām
|
ऐन्द्रायणकाभिः
aindrāyaṇakābhiḥ
|
Dative |
ऐन्द्रायणकायै
aindrāyaṇakāyai
|
ऐन्द्रायणकाभ्याम्
aindrāyaṇakābhyām
|
ऐन्द्रायणकाभ्यः
aindrāyaṇakābhyaḥ
|
Ablative |
ऐन्द्रायणकायाः
aindrāyaṇakāyāḥ
|
ऐन्द्रायणकाभ्याम्
aindrāyaṇakābhyām
|
ऐन्द्रायणकाभ्यः
aindrāyaṇakābhyaḥ
|
Genitive |
ऐन्द्रायणकायाः
aindrāyaṇakāyāḥ
|
ऐन्द्रायणकयोः
aindrāyaṇakayoḥ
|
ऐन्द्रायणकानाम्
aindrāyaṇakānām
|
Locative |
ऐन्द्रायणकायाम्
aindrāyaṇakāyām
|
ऐन्द्रायणकयोः
aindrāyaṇakayoḥ
|
ऐन्द्रायणकासु
aindrāyaṇakāsu
|