| Singular | Dual | Plural |
Nominative |
ऐन्द्रायुधः
aindrāyudhaḥ
|
ऐन्द्रायुधौ
aindrāyudhau
|
ऐन्द्रायुधाः
aindrāyudhāḥ
|
Vocative |
ऐन्द्रायुध
aindrāyudha
|
ऐन्द्रायुधौ
aindrāyudhau
|
ऐन्द्रायुधाः
aindrāyudhāḥ
|
Accusative |
ऐन्द्रायुधम्
aindrāyudham
|
ऐन्द्रायुधौ
aindrāyudhau
|
ऐन्द्रायुधान्
aindrāyudhān
|
Instrumental |
ऐन्द्रायुधेन
aindrāyudhena
|
ऐन्द्रायुधाभ्याम्
aindrāyudhābhyām
|
ऐन्द्रायुधैः
aindrāyudhaiḥ
|
Dative |
ऐन्द्रायुधाय
aindrāyudhāya
|
ऐन्द्रायुधाभ्याम्
aindrāyudhābhyām
|
ऐन्द्रायुधेभ्यः
aindrāyudhebhyaḥ
|
Ablative |
ऐन्द्रायुधात्
aindrāyudhāt
|
ऐन्द्रायुधाभ्याम्
aindrāyudhābhyām
|
ऐन्द्रायुधेभ्यः
aindrāyudhebhyaḥ
|
Genitive |
ऐन्द्रायुधस्य
aindrāyudhasya
|
ऐन्द्रायुधयोः
aindrāyudhayoḥ
|
ऐन्द्रायुधानाम्
aindrāyudhānām
|
Locative |
ऐन्द्रायुधे
aindrāyudhe
|
ऐन्द्रायुधयोः
aindrāyudhayoḥ
|
ऐन्द्रायुधेषु
aindrāyudheṣu
|