Sanskrit tools

Sanskrit declension


Declension of ऐन्द्रायुधा aindrāyudhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऐन्द्रायुधा aindrāyudhā
ऐन्द्रायुधे aindrāyudhe
ऐन्द्रायुधाः aindrāyudhāḥ
Vocative ऐन्द्रायुधे aindrāyudhe
ऐन्द्रायुधे aindrāyudhe
ऐन्द्रायुधाः aindrāyudhāḥ
Accusative ऐन्द्रायुधाम् aindrāyudhām
ऐन्द्रायुधे aindrāyudhe
ऐन्द्रायुधाः aindrāyudhāḥ
Instrumental ऐन्द्रायुधया aindrāyudhayā
ऐन्द्रायुधाभ्याम् aindrāyudhābhyām
ऐन्द्रायुधाभिः aindrāyudhābhiḥ
Dative ऐन्द्रायुधायै aindrāyudhāyai
ऐन्द्रायुधाभ्याम् aindrāyudhābhyām
ऐन्द्रायुधाभ्यः aindrāyudhābhyaḥ
Ablative ऐन्द्रायुधायाः aindrāyudhāyāḥ
ऐन्द्रायुधाभ्याम् aindrāyudhābhyām
ऐन्द्रायुधाभ्यः aindrāyudhābhyaḥ
Genitive ऐन्द्रायुधायाः aindrāyudhāyāḥ
ऐन्द्रायुधयोः aindrāyudhayoḥ
ऐन्द्रायुधानाम् aindrāyudhānām
Locative ऐन्द्रायुधायाम् aindrāyudhāyām
ऐन्द्रायुधयोः aindrāyudhayoḥ
ऐन्द्रायुधासु aindrāyudhāsu