| Singular | Dual | Plural |
Nominative |
ऐन्द्रायुधा
aindrāyudhā
|
ऐन्द्रायुधे
aindrāyudhe
|
ऐन्द्रायुधाः
aindrāyudhāḥ
|
Vocative |
ऐन्द्रायुधे
aindrāyudhe
|
ऐन्द्रायुधे
aindrāyudhe
|
ऐन्द्रायुधाः
aindrāyudhāḥ
|
Accusative |
ऐन्द्रायुधाम्
aindrāyudhām
|
ऐन्द्रायुधे
aindrāyudhe
|
ऐन्द्रायुधाः
aindrāyudhāḥ
|
Instrumental |
ऐन्द्रायुधया
aindrāyudhayā
|
ऐन्द्रायुधाभ्याम्
aindrāyudhābhyām
|
ऐन्द्रायुधाभिः
aindrāyudhābhiḥ
|
Dative |
ऐन्द्रायुधायै
aindrāyudhāyai
|
ऐन्द्रायुधाभ्याम्
aindrāyudhābhyām
|
ऐन्द्रायुधाभ्यः
aindrāyudhābhyaḥ
|
Ablative |
ऐन्द्रायुधायाः
aindrāyudhāyāḥ
|
ऐन्द्रायुधाभ्याम्
aindrāyudhābhyām
|
ऐन्द्रायुधाभ्यः
aindrāyudhābhyaḥ
|
Genitive |
ऐन्द्रायुधायाः
aindrāyudhāyāḥ
|
ऐन्द्रायुधयोः
aindrāyudhayoḥ
|
ऐन्द्रायुधानाम्
aindrāyudhānām
|
Locative |
ऐन्द्रायुधायाम्
aindrāyudhāyām
|
ऐन्द्रायुधयोः
aindrāyudhayoḥ
|
ऐन्द्रायुधासु
aindrāyudhāsu
|