Sanskrit tools

Sanskrit declension


Declension of ऐन्द्रायुध aindrāyudha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऐन्द्रायुधम् aindrāyudham
ऐन्द्रायुधे aindrāyudhe
ऐन्द्रायुधानि aindrāyudhāni
Vocative ऐन्द्रायुध aindrāyudha
ऐन्द्रायुधे aindrāyudhe
ऐन्द्रायुधानि aindrāyudhāni
Accusative ऐन्द्रायुधम् aindrāyudham
ऐन्द्रायुधे aindrāyudhe
ऐन्द्रायुधानि aindrāyudhāni
Instrumental ऐन्द्रायुधेन aindrāyudhena
ऐन्द्रायुधाभ्याम् aindrāyudhābhyām
ऐन्द्रायुधैः aindrāyudhaiḥ
Dative ऐन्द्रायुधाय aindrāyudhāya
ऐन्द्रायुधाभ्याम् aindrāyudhābhyām
ऐन्द्रायुधेभ्यः aindrāyudhebhyaḥ
Ablative ऐन्द्रायुधात् aindrāyudhāt
ऐन्द्रायुधाभ्याम् aindrāyudhābhyām
ऐन्द्रायुधेभ्यः aindrāyudhebhyaḥ
Genitive ऐन्द्रायुधस्य aindrāyudhasya
ऐन्द्रायुधयोः aindrāyudhayoḥ
ऐन्द्रायुधानाम् aindrāyudhānām
Locative ऐन्द्रायुधे aindrāyudhe
ऐन्द्रायुधयोः aindrāyudhayoḥ
ऐन्द्रायुधेषु aindrāyudheṣu