Sanskrit tools

Sanskrit declension


Declension of ऐन्द्रार्भव aindrārbhava, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऐन्द्रार्भवः aindrārbhavaḥ
ऐन्द्रार्भवौ aindrārbhavau
ऐन्द्रार्भवाः aindrārbhavāḥ
Vocative ऐन्द्रार्भव aindrārbhava
ऐन्द्रार्भवौ aindrārbhavau
ऐन्द्रार्भवाः aindrārbhavāḥ
Accusative ऐन्द्रार्भवम् aindrārbhavam
ऐन्द्रार्भवौ aindrārbhavau
ऐन्द्रार्भवान् aindrārbhavān
Instrumental ऐन्द्रार्भवेण aindrārbhaveṇa
ऐन्द्रार्भवाभ्याम् aindrārbhavābhyām
ऐन्द्रार्भवैः aindrārbhavaiḥ
Dative ऐन्द्रार्भवाय aindrārbhavāya
ऐन्द्रार्भवाभ्याम् aindrārbhavābhyām
ऐन्द्रार्भवेभ्यः aindrārbhavebhyaḥ
Ablative ऐन्द्रार्भवात् aindrārbhavāt
ऐन्द्रार्भवाभ्याम् aindrārbhavābhyām
ऐन्द्रार्भवेभ्यः aindrārbhavebhyaḥ
Genitive ऐन्द्रार्भवस्य aindrārbhavasya
ऐन्द्रार्भवयोः aindrārbhavayoḥ
ऐन्द्रार्भवाणाम् aindrārbhavāṇām
Locative ऐन्द्रार्भवे aindrārbhave
ऐन्द्रार्भवयोः aindrārbhavayoḥ
ऐन्द्रार्भवेषु aindrārbhaveṣu