| Singular | Dual | Plural |
Nominative |
ऐन्द्रालिशम्
aindrāliśam
|
ऐन्द्रालिशे
aindrāliśe
|
ऐन्द्रालिशानि
aindrāliśāni
|
Vocative |
ऐन्द्रालिश
aindrāliśa
|
ऐन्द्रालिशे
aindrāliśe
|
ऐन्द्रालिशानि
aindrāliśāni
|
Accusative |
ऐन्द्रालिशम्
aindrāliśam
|
ऐन्द्रालिशे
aindrāliśe
|
ऐन्द्रालिशानि
aindrāliśāni
|
Instrumental |
ऐन्द्रालिशेन
aindrāliśena
|
ऐन्द्रालिशाभ्याम्
aindrāliśābhyām
|
ऐन्द्रालिशैः
aindrāliśaiḥ
|
Dative |
ऐन्द्रालिशाय
aindrāliśāya
|
ऐन्द्रालिशाभ्याम्
aindrāliśābhyām
|
ऐन्द्रालिशेभ्यः
aindrāliśebhyaḥ
|
Ablative |
ऐन्द्रालिशात्
aindrāliśāt
|
ऐन्द्रालिशाभ्याम्
aindrāliśābhyām
|
ऐन्द्रालिशेभ्यः
aindrāliśebhyaḥ
|
Genitive |
ऐन्द्रालिशस्य
aindrāliśasya
|
ऐन्द्रालिशयोः
aindrāliśayoḥ
|
ऐन्द्रालिशानाम्
aindrāliśānām
|
Locative |
ऐन्द्रालिशे
aindrāliśe
|
ऐन्द्रालिशयोः
aindrāliśayoḥ
|
ऐन्द्रालिशेषु
aindrāliśeṣu
|