Sanskrit tools

Sanskrit declension


Declension of ऐन्द्रावरुण aindrāvaruṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऐन्द्रावरुणः aindrāvaruṇaḥ
ऐन्द्रावरुणौ aindrāvaruṇau
ऐन्द्रावरुणाः aindrāvaruṇāḥ
Vocative ऐन्द्रावरुण aindrāvaruṇa
ऐन्द्रावरुणौ aindrāvaruṇau
ऐन्द्रावरुणाः aindrāvaruṇāḥ
Accusative ऐन्द्रावरुणम् aindrāvaruṇam
ऐन्द्रावरुणौ aindrāvaruṇau
ऐन्द्रावरुणान् aindrāvaruṇān
Instrumental ऐन्द्रावरुणेन aindrāvaruṇena
ऐन्द्रावरुणाभ्याम् aindrāvaruṇābhyām
ऐन्द्रावरुणैः aindrāvaruṇaiḥ
Dative ऐन्द्रावरुणाय aindrāvaruṇāya
ऐन्द्रावरुणाभ्याम् aindrāvaruṇābhyām
ऐन्द्रावरुणेभ्यः aindrāvaruṇebhyaḥ
Ablative ऐन्द्रावरुणात् aindrāvaruṇāt
ऐन्द्रावरुणाभ्याम् aindrāvaruṇābhyām
ऐन्द्रावरुणेभ्यः aindrāvaruṇebhyaḥ
Genitive ऐन्द्रावरुणस्य aindrāvaruṇasya
ऐन्द्रावरुणयोः aindrāvaruṇayoḥ
ऐन्द्रावरुणानाम् aindrāvaruṇānām
Locative ऐन्द्रावरुणे aindrāvaruṇe
ऐन्द्रावरुणयोः aindrāvaruṇayoḥ
ऐन्द्रावरुणेषु aindrāvaruṇeṣu