Sanskrit tools

Sanskrit declension


Declension of ऐन्द्रावारुण aindrāvāruṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऐन्द्रावारुणः aindrāvāruṇaḥ
ऐन्द्रावारुणौ aindrāvāruṇau
ऐन्द्रावारुणाः aindrāvāruṇāḥ
Vocative ऐन्द्रावारुण aindrāvāruṇa
ऐन्द्रावारुणौ aindrāvāruṇau
ऐन्द्रावारुणाः aindrāvāruṇāḥ
Accusative ऐन्द्रावारुणम् aindrāvāruṇam
ऐन्द्रावारुणौ aindrāvāruṇau
ऐन्द्रावारुणान् aindrāvāruṇān
Instrumental ऐन्द्रावारुणेन aindrāvāruṇena
ऐन्द्रावारुणाभ्याम् aindrāvāruṇābhyām
ऐन्द्रावारुणैः aindrāvāruṇaiḥ
Dative ऐन्द्रावारुणाय aindrāvāruṇāya
ऐन्द्रावारुणाभ्याम् aindrāvāruṇābhyām
ऐन्द्रावारुणेभ्यः aindrāvāruṇebhyaḥ
Ablative ऐन्द्रावारुणात् aindrāvāruṇāt
ऐन्द्रावारुणाभ्याम् aindrāvāruṇābhyām
ऐन्द्रावारुणेभ्यः aindrāvāruṇebhyaḥ
Genitive ऐन्द्रावारुणस्य aindrāvāruṇasya
ऐन्द्रावारुणयोः aindrāvāruṇayoḥ
ऐन्द्रावारुणानाम् aindrāvāruṇānām
Locative ऐन्द्रावारुणे aindrāvāruṇe
ऐन्द्रावारुणयोः aindrāvāruṇayoḥ
ऐन्द्रावारुणेषु aindrāvāruṇeṣu