| Singular | Dual | Plural |
Nominative |
ऐन्द्रावारुणा
aindrāvāruṇā
|
ऐन्द्रावारुणे
aindrāvāruṇe
|
ऐन्द्रावारुणाः
aindrāvāruṇāḥ
|
Vocative |
ऐन्द्रावारुणे
aindrāvāruṇe
|
ऐन्द्रावारुणे
aindrāvāruṇe
|
ऐन्द्रावारुणाः
aindrāvāruṇāḥ
|
Accusative |
ऐन्द्रावारुणाम्
aindrāvāruṇām
|
ऐन्द्रावारुणे
aindrāvāruṇe
|
ऐन्द्रावारुणाः
aindrāvāruṇāḥ
|
Instrumental |
ऐन्द्रावारुणया
aindrāvāruṇayā
|
ऐन्द्रावारुणाभ्याम्
aindrāvāruṇābhyām
|
ऐन्द्रावारुणाभिः
aindrāvāruṇābhiḥ
|
Dative |
ऐन्द्रावारुणायै
aindrāvāruṇāyai
|
ऐन्द्रावारुणाभ्याम्
aindrāvāruṇābhyām
|
ऐन्द्रावारुणाभ्यः
aindrāvāruṇābhyaḥ
|
Ablative |
ऐन्द्रावारुणायाः
aindrāvāruṇāyāḥ
|
ऐन्द्रावारुणाभ्याम्
aindrāvāruṇābhyām
|
ऐन्द्रावारुणाभ्यः
aindrāvāruṇābhyaḥ
|
Genitive |
ऐन्द्रावारुणायाः
aindrāvāruṇāyāḥ
|
ऐन्द्रावारुणयोः
aindrāvāruṇayoḥ
|
ऐन्द्रावारुणानाम्
aindrāvāruṇānām
|
Locative |
ऐन्द्रावारुणायाम्
aindrāvāruṇāyām
|
ऐन्द्रावारुणयोः
aindrāvāruṇayoḥ
|
ऐन्द्रावारुणासु
aindrāvāruṇāsu
|