Sanskrit tools

Sanskrit declension


Declension of ऐन्द्रावारुणा aindrāvāruṇā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऐन्द्रावारुणा aindrāvāruṇā
ऐन्द्रावारुणे aindrāvāruṇe
ऐन्द्रावारुणाः aindrāvāruṇāḥ
Vocative ऐन्द्रावारुणे aindrāvāruṇe
ऐन्द्रावारुणे aindrāvāruṇe
ऐन्द्रावारुणाः aindrāvāruṇāḥ
Accusative ऐन्द्रावारुणाम् aindrāvāruṇām
ऐन्द्रावारुणे aindrāvāruṇe
ऐन्द्रावारुणाः aindrāvāruṇāḥ
Instrumental ऐन्द्रावारुणया aindrāvāruṇayā
ऐन्द्रावारुणाभ्याम् aindrāvāruṇābhyām
ऐन्द्रावारुणाभिः aindrāvāruṇābhiḥ
Dative ऐन्द्रावारुणायै aindrāvāruṇāyai
ऐन्द्रावारुणाभ्याम् aindrāvāruṇābhyām
ऐन्द्रावारुणाभ्यः aindrāvāruṇābhyaḥ
Ablative ऐन्द्रावारुणायाः aindrāvāruṇāyāḥ
ऐन्द्रावारुणाभ्याम् aindrāvāruṇābhyām
ऐन्द्रावारुणाभ्यः aindrāvāruṇābhyaḥ
Genitive ऐन्द्रावारुणायाः aindrāvāruṇāyāḥ
ऐन्द्रावारुणयोः aindrāvāruṇayoḥ
ऐन्द्रावारुणानाम् aindrāvāruṇānām
Locative ऐन्द्रावारुणायाम् aindrāvāruṇāyām
ऐन्द्रावारुणयोः aindrāvāruṇayoḥ
ऐन्द्रावारुणासु aindrāvāruṇāsu