Sanskrit tools

Sanskrit declension


Declension of ऐन्द्रासौम्या aindrāsaumyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऐन्द्रासौम्या aindrāsaumyā
ऐन्द्रासौम्ये aindrāsaumye
ऐन्द्रासौम्याः aindrāsaumyāḥ
Vocative ऐन्द्रासौम्ये aindrāsaumye
ऐन्द्रासौम्ये aindrāsaumye
ऐन्द्रासौम्याः aindrāsaumyāḥ
Accusative ऐन्द्रासौम्याम् aindrāsaumyām
ऐन्द्रासौम्ये aindrāsaumye
ऐन्द्रासौम्याः aindrāsaumyāḥ
Instrumental ऐन्द्रासौम्यया aindrāsaumyayā
ऐन्द्रासौम्याभ्याम् aindrāsaumyābhyām
ऐन्द्रासौम्याभिः aindrāsaumyābhiḥ
Dative ऐन्द्रासौम्यायै aindrāsaumyāyai
ऐन्द्रासौम्याभ्याम् aindrāsaumyābhyām
ऐन्द्रासौम्याभ्यः aindrāsaumyābhyaḥ
Ablative ऐन्द्रासौम्यायाः aindrāsaumyāyāḥ
ऐन्द्रासौम्याभ्याम् aindrāsaumyābhyām
ऐन्द्रासौम्याभ्यः aindrāsaumyābhyaḥ
Genitive ऐन्द्रासौम्यायाः aindrāsaumyāyāḥ
ऐन्द्रासौम्ययोः aindrāsaumyayoḥ
ऐन्द्रासौम्यानाम् aindrāsaumyānām
Locative ऐन्द्रासौम्यायाम् aindrāsaumyāyām
ऐन्द्रासौम्ययोः aindrāsaumyayoḥ
ऐन्द्रासौम्यासु aindrāsaumyāsu