Singular | Dual | Plural | |
Nominative |
ऐन्धनः
aindhanaḥ |
ऐन्धनौ
aindhanau |
ऐन्धनाः
aindhanāḥ |
Vocative |
ऐन्धन
aindhana |
ऐन्धनौ
aindhanau |
ऐन्धनाः
aindhanāḥ |
Accusative |
ऐन्धनम्
aindhanam |
ऐन्धनौ
aindhanau |
ऐन्धनान्
aindhanān |
Instrumental |
ऐन्धनेन
aindhanena |
ऐन्धनाभ्याम्
aindhanābhyām |
ऐन्धनैः
aindhanaiḥ |
Dative |
ऐन्धनाय
aindhanāya |
ऐन्धनाभ्याम्
aindhanābhyām |
ऐन्धनेभ्यः
aindhanebhyaḥ |
Ablative |
ऐन्धनात्
aindhanāt |
ऐन्धनाभ्याम्
aindhanābhyām |
ऐन्धनेभ्यः
aindhanebhyaḥ |
Genitive |
ऐन्धनस्य
aindhanasya |
ऐन्धनयोः
aindhanayoḥ |
ऐन्धनानाम्
aindhanānām |
Locative |
ऐन्धने
aindhane |
ऐन्धनयोः
aindhanayoḥ |
ऐन्धनेषु
aindhaneṣu |