Singular | Dual | Plural | |
Nominative |
ऐन्धना
aindhanā |
ऐन्धने
aindhane |
ऐन्धनाः
aindhanāḥ |
Vocative |
ऐन्धने
aindhane |
ऐन्धने
aindhane |
ऐन्धनाः
aindhanāḥ |
Accusative |
ऐन्धनाम्
aindhanām |
ऐन्धने
aindhane |
ऐन्धनाः
aindhanāḥ |
Instrumental |
ऐन्धनया
aindhanayā |
ऐन्धनाभ्याम्
aindhanābhyām |
ऐन्धनाभिः
aindhanābhiḥ |
Dative |
ऐन्धनायै
aindhanāyai |
ऐन्धनाभ्याम्
aindhanābhyām |
ऐन्धनाभ्यः
aindhanābhyaḥ |
Ablative |
ऐन्धनायाः
aindhanāyāḥ |
ऐन्धनाभ्याम्
aindhanābhyām |
ऐन्धनाभ्यः
aindhanābhyaḥ |
Genitive |
ऐन्धनायाः
aindhanāyāḥ |
ऐन्धनयोः
aindhanayoḥ |
ऐन्धनानाम्
aindhanānām |
Locative |
ऐन्धनायाम्
aindhanāyām |
ऐन्धनयोः
aindhanayoḥ |
ऐन्धनासु
aindhanāsu |