Sanskrit tools

Sanskrit declension


Declension of ऐयत्य aiyatya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऐयत्यम् aiyatyam
ऐयत्ये aiyatye
ऐयत्यानि aiyatyāni
Vocative ऐयत्य aiyatya
ऐयत्ये aiyatye
ऐयत्यानि aiyatyāni
Accusative ऐयत्यम् aiyatyam
ऐयत्ये aiyatye
ऐयत्यानि aiyatyāni
Instrumental ऐयत्येन aiyatyena
ऐयत्याभ्याम् aiyatyābhyām
ऐयत्यैः aiyatyaiḥ
Dative ऐयत्याय aiyatyāya
ऐयत्याभ्याम् aiyatyābhyām
ऐयत्येभ्यः aiyatyebhyaḥ
Ablative ऐयत्यात् aiyatyāt
ऐयत्याभ्याम् aiyatyābhyām
ऐयत्येभ्यः aiyatyebhyaḥ
Genitive ऐयत्यस्य aiyatyasya
ऐयत्ययोः aiyatyayoḥ
ऐयत्यानाम् aiyatyānām
Locative ऐयत्ये aiyatye
ऐयत्ययोः aiyatyayoḥ
ऐयत्येषु aiyatyeṣu