Sanskrit tools

Sanskrit declension


Declension of ऐशिक aiśika, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऐशिकः aiśikaḥ
ऐशिकौ aiśikau
ऐशिकाः aiśikāḥ
Vocative ऐशिक aiśika
ऐशिकौ aiśikau
ऐशिकाः aiśikāḥ
Accusative ऐशिकम् aiśikam
ऐशिकौ aiśikau
ऐशिकान् aiśikān
Instrumental ऐशिकेन aiśikena
ऐशिकाभ्याम् aiśikābhyām
ऐशिकैः aiśikaiḥ
Dative ऐशिकाय aiśikāya
ऐशिकाभ्याम् aiśikābhyām
ऐशिकेभ्यः aiśikebhyaḥ
Ablative ऐशिकात् aiśikāt
ऐशिकाभ्याम् aiśikābhyām
ऐशिकेभ्यः aiśikebhyaḥ
Genitive ऐशिकस्य aiśikasya
ऐशिकयोः aiśikayoḥ
ऐशिकानाम् aiśikānām
Locative ऐशिके aiśike
ऐशिकयोः aiśikayoḥ
ऐशिकेषु aiśikeṣu