Sanskrit tools

Sanskrit declension


Declension of ऐश्वर aiśvara, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऐश्वरम् aiśvaram
ऐश्वरे aiśvare
ऐश्वराणि aiśvarāṇi
Vocative ऐश्वर aiśvara
ऐश्वरे aiśvare
ऐश्वराणि aiśvarāṇi
Accusative ऐश्वरम् aiśvaram
ऐश्वरे aiśvare
ऐश्वराणि aiśvarāṇi
Instrumental ऐश्वरेण aiśvareṇa
ऐश्वराभ्याम् aiśvarābhyām
ऐश्वरैः aiśvaraiḥ
Dative ऐश्वराय aiśvarāya
ऐश्वराभ्याम् aiśvarābhyām
ऐश्वरेभ्यः aiśvarebhyaḥ
Ablative ऐश्वरात् aiśvarāt
ऐश्वराभ्याम् aiśvarābhyām
ऐश्वरेभ्यः aiśvarebhyaḥ
Genitive ऐश्वरस्य aiśvarasya
ऐश्वरयोः aiśvarayoḥ
ऐश्वराणाम् aiśvarāṇām
Locative ऐश्वरे aiśvare
ऐश्वरयोः aiśvarayoḥ
ऐश्वरेषु aiśvareṣu