Sanskrit tools

Sanskrit declension


Declension of ऐश्वर्य aiśvarya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऐश्वर्यम् aiśvaryam
ऐश्वर्ये aiśvarye
ऐश्वर्याणि aiśvaryāṇi
Vocative ऐश्वर्य aiśvarya
ऐश्वर्ये aiśvarye
ऐश्वर्याणि aiśvaryāṇi
Accusative ऐश्वर्यम् aiśvaryam
ऐश्वर्ये aiśvarye
ऐश्वर्याणि aiśvaryāṇi
Instrumental ऐश्वर्येण aiśvaryeṇa
ऐश्वर्याभ्याम् aiśvaryābhyām
ऐश्वर्यैः aiśvaryaiḥ
Dative ऐश्वर्याय aiśvaryāya
ऐश्वर्याभ्याम् aiśvaryābhyām
ऐश्वर्येभ्यः aiśvaryebhyaḥ
Ablative ऐश्वर्यात् aiśvaryāt
ऐश्वर्याभ्याम् aiśvaryābhyām
ऐश्वर्येभ्यः aiśvaryebhyaḥ
Genitive ऐश्वर्यस्य aiśvaryasya
ऐश्वर्ययोः aiśvaryayoḥ
ऐश्वर्याणाम् aiśvaryāṇām
Locative ऐश्वर्ये aiśvarye
ऐश्वर्ययोः aiśvaryayoḥ
ऐश्वर्येषु aiśvaryeṣu