| Singular | Dual | Plural |
Nominative |
ऐश्वर्यवान्
aiśvaryavān
|
ऐश्वर्यवन्तौ
aiśvaryavantau
|
ऐश्वर्यवन्तः
aiśvaryavantaḥ
|
Vocative |
ऐश्वर्यवन्
aiśvaryavan
|
ऐश्वर्यवन्तौ
aiśvaryavantau
|
ऐश्वर्यवन्तः
aiśvaryavantaḥ
|
Accusative |
ऐश्वर्यवन्तम्
aiśvaryavantam
|
ऐश्वर्यवन्तौ
aiśvaryavantau
|
ऐश्वर्यवतः
aiśvaryavataḥ
|
Instrumental |
ऐश्वर्यवता
aiśvaryavatā
|
ऐश्वर्यवद्भ्याम्
aiśvaryavadbhyām
|
ऐश्वर्यवद्भिः
aiśvaryavadbhiḥ
|
Dative |
ऐश्वर्यवते
aiśvaryavate
|
ऐश्वर्यवद्भ्याम्
aiśvaryavadbhyām
|
ऐश्वर्यवद्भ्यः
aiśvaryavadbhyaḥ
|
Ablative |
ऐश्वर्यवतः
aiśvaryavataḥ
|
ऐश्वर्यवद्भ्याम्
aiśvaryavadbhyām
|
ऐश्वर्यवद्भ्यः
aiśvaryavadbhyaḥ
|
Genitive |
ऐश्वर्यवतः
aiśvaryavataḥ
|
ऐश्वर्यवतोः
aiśvaryavatoḥ
|
ऐश्वर्यवताम्
aiśvaryavatām
|
Locative |
ऐश्वर्यवति
aiśvaryavati
|
ऐश्वर्यवतोः
aiśvaryavatoḥ
|
ऐश्वर्यवत्सु
aiśvaryavatsu
|