Sanskrit tools

Sanskrit declension


Declension of अंशुमत् aṁśumat, m.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative अंशुमान् aṁśumān
अंशुमन्तौ aṁśumantau
अंशुमन्तः aṁśumantaḥ
Vocative अंशुमन् aṁśuman
अंशुमन्तौ aṁśumantau
अंशुमन्तः aṁśumantaḥ
Accusative अंशुमन्तम् aṁśumantam
अंशुमन्तौ aṁśumantau
अंशुमतः aṁśumataḥ
Instrumental अंशुमता aṁśumatā
अंशुमद्भ्याम् aṁśumadbhyām
अंशुमद्भिः aṁśumadbhiḥ
Dative अंशुमते aṁśumate
अंशुमद्भ्याम् aṁśumadbhyām
अंशुमद्भ्यः aṁśumadbhyaḥ
Ablative अंशुमतः aṁśumataḥ
अंशुमद्भ्याम् aṁśumadbhyām
अंशुमद्भ्यः aṁśumadbhyaḥ
Genitive अंशुमतः aṁśumataḥ
अंशुमतोः aṁśumatoḥ
अंशुमताम् aṁśumatām
Locative अंशुमति aṁśumati
अंशुमतोः aṁśumatoḥ
अंशुमत्सु aṁśumatsu