| Singular | Dual | Plural |
Nominative |
अकृशकीर्तिः
akṛśakīrtiḥ
|
अकृशकीर्ती
akṛśakīrtī
|
अकृशकीर्तयः
akṛśakīrtayaḥ
|
Vocative |
अकृशकीर्ते
akṛśakīrte
|
अकृशकीर्ती
akṛśakīrtī
|
अकृशकीर्तयः
akṛśakīrtayaḥ
|
Accusative |
अकृशकीर्तिम्
akṛśakīrtim
|
अकृशकीर्ती
akṛśakīrtī
|
अकृशकीर्तीन्
akṛśakīrtīn
|
Instrumental |
अकृशकीर्तिना
akṛśakīrtinā
|
अकृशकीर्तिभ्याम्
akṛśakīrtibhyām
|
अकृशकीर्तिभिः
akṛśakīrtibhiḥ
|
Dative |
अकृशकीर्तये
akṛśakīrtaye
|
अकृशकीर्तिभ्याम्
akṛśakīrtibhyām
|
अकृशकीर्तिभ्यः
akṛśakīrtibhyaḥ
|
Ablative |
अकृशकीर्तेः
akṛśakīrteḥ
|
अकृशकीर्तिभ्याम्
akṛśakīrtibhyām
|
अकृशकीर्तिभ्यः
akṛśakīrtibhyaḥ
|
Genitive |
अकृशकीर्तेः
akṛśakīrteḥ
|
अकृशकीर्त्योः
akṛśakīrtyoḥ
|
अकृशकीर्तीनाम्
akṛśakīrtīnām
|
Locative |
अकृशकीर्तौ
akṛśakīrtau
|
अकृशकीर्त्योः
akṛśakīrtyoḥ
|
अकृशकीर्तिषु
akṛśakīrtiṣu
|