Singular | Dual | Plural | |
Nominative |
अकृशकीर्तिः
akṛśakīrtiḥ |
अकृशकीर्ती
akṛśakīrtī |
अकृशकीर्तयः
akṛśakīrtayaḥ |
Vocative |
अकृशकीर्ते
akṛśakīrte |
अकृशकीर्ती
akṛśakīrtī |
अकृशकीर्तयः
akṛśakīrtayaḥ |
Accusative |
अकृशकीर्तिम्
akṛśakīrtim |
अकृशकीर्ती
akṛśakīrtī |
अकृशकीर्तीः
akṛśakīrtīḥ |
Instrumental |
अकृशकीर्त्या
akṛśakīrtyā |
अकृशकीर्तिभ्याम्
akṛśakīrtibhyām |
अकृशकीर्तिभिः
akṛśakīrtibhiḥ |
Dative |
अकृशकीर्तये
akṛśakīrtaye अकृशकीर्त्यै akṛśakīrtyai |
अकृशकीर्तिभ्याम्
akṛśakīrtibhyām |
अकृशकीर्तिभ्यः
akṛśakīrtibhyaḥ |
Ablative |
अकृशकीर्तेः
akṛśakīrteḥ अकृशकीर्त्याः akṛśakīrtyāḥ |
अकृशकीर्तिभ्याम्
akṛśakīrtibhyām |
अकृशकीर्तिभ्यः
akṛśakīrtibhyaḥ |
Genitive |
अकृशकीर्तेः
akṛśakīrteḥ अकृशकीर्त्याः akṛśakīrtyāḥ |
अकृशकीर्त्योः
akṛśakīrtyoḥ |
अकृशकीर्तीनाम्
akṛśakīrtīnām |
Locative |
अकृशकीर्तौ
akṛśakīrtau अकृशकीर्त्याम् akṛśakīrtyām |
अकृशकीर्त्योः
akṛśakīrtyoḥ |
अकृशकीर्तिषु
akṛśakīrtiṣu |