| Singular | Dual | Plural |
Nominative |
अकृषीवलः
akṛṣīvalaḥ
|
अकृषीवलौ
akṛṣīvalau
|
अकृषीवलाः
akṛṣīvalāḥ
|
Vocative |
अकृषीवल
akṛṣīvala
|
अकृषीवलौ
akṛṣīvalau
|
अकृषीवलाः
akṛṣīvalāḥ
|
Accusative |
अकृषीवलम्
akṛṣīvalam
|
अकृषीवलौ
akṛṣīvalau
|
अकृषीवलान्
akṛṣīvalān
|
Instrumental |
अकृषीवलेन
akṛṣīvalena
|
अकृषीवलाभ्याम्
akṛṣīvalābhyām
|
अकृषीवलैः
akṛṣīvalaiḥ
|
Dative |
अकृषीवलाय
akṛṣīvalāya
|
अकृषीवलाभ्याम्
akṛṣīvalābhyām
|
अकृषीवलेभ्यः
akṛṣīvalebhyaḥ
|
Ablative |
अकृषीवलात्
akṛṣīvalāt
|
अकृषीवलाभ्याम्
akṛṣīvalābhyām
|
अकृषीवलेभ्यः
akṛṣīvalebhyaḥ
|
Genitive |
अकृषीवलस्य
akṛṣīvalasya
|
अकृषीवलयोः
akṛṣīvalayoḥ
|
अकृषीवलानाम्
akṛṣīvalānām
|
Locative |
अकृषीवले
akṛṣīvale
|
अकृषीवलयोः
akṛṣīvalayoḥ
|
अकृषीवलेषु
akṛṣīvaleṣu
|