Sanskrit tools

Sanskrit declension


Declension of अकृष्ट akṛṣṭa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अकृष्टः akṛṣṭaḥ
अकृष्टौ akṛṣṭau
अकृष्टाः akṛṣṭāḥ
Vocative अकृष्ट akṛṣṭa
अकृष्टौ akṛṣṭau
अकृष्टाः akṛṣṭāḥ
Accusative अकृष्टम् akṛṣṭam
अकृष्टौ akṛṣṭau
अकृष्टान् akṛṣṭān
Instrumental अकृष्टेन akṛṣṭena
अकृष्टाभ्याम् akṛṣṭābhyām
अकृष्टैः akṛṣṭaiḥ
Dative अकृष्टाय akṛṣṭāya
अकृष्टाभ्याम् akṛṣṭābhyām
अकृष्टेभ्यः akṛṣṭebhyaḥ
Ablative अकृष्टात् akṛṣṭāt
अकृष्टाभ्याम् akṛṣṭābhyām
अकृष्टेभ्यः akṛṣṭebhyaḥ
Genitive अकृष्टस्य akṛṣṭasya
अकृष्टयोः akṛṣṭayoḥ
अकृष्टानाम् akṛṣṭānām
Locative अकृष्टे akṛṣṭe
अकृष्टयोः akṛṣṭayoḥ
अकृष्टेषु akṛṣṭeṣu