| Singular | Dual | Plural | |
| Nominative |
अकृष्टा
akṛṣṭā |
अकृष्टे
akṛṣṭe |
अकृष्टाः
akṛṣṭāḥ |
| Vocative |
अकृष्टे
akṛṣṭe |
अकृष्टे
akṛṣṭe |
अकृष्टाः
akṛṣṭāḥ |
| Accusative |
अकृष्टाम्
akṛṣṭām |
अकृष्टे
akṛṣṭe |
अकृष्टाः
akṛṣṭāḥ |
| Instrumental |
अकृष्टया
akṛṣṭayā |
अकृष्टाभ्याम्
akṛṣṭābhyām |
अकृष्टाभिः
akṛṣṭābhiḥ |
| Dative |
अकृष्टायै
akṛṣṭāyai |
अकृष्टाभ्याम्
akṛṣṭābhyām |
अकृष्टाभ्यः
akṛṣṭābhyaḥ |
| Ablative |
अकृष्टायाः
akṛṣṭāyāḥ |
अकृष्टाभ्याम्
akṛṣṭābhyām |
अकृष्टाभ्यः
akṛṣṭābhyaḥ |
| Genitive |
अकृष्टायाः
akṛṣṭāyāḥ |
अकृष्टयोः
akṛṣṭayoḥ |
अकृष्टानाम्
akṛṣṭānām |
| Locative |
अकृष्टायाम्
akṛṣṭāyām |
अकृष्टयोः
akṛṣṭayoḥ |
अकृष्टासु
akṛṣṭāsu |