Sanskrit tools

Sanskrit declension


Declension of अकृष्टा akṛṣṭā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अकृष्टा akṛṣṭā
अकृष्टे akṛṣṭe
अकृष्टाः akṛṣṭāḥ
Vocative अकृष्टे akṛṣṭe
अकृष्टे akṛṣṭe
अकृष्टाः akṛṣṭāḥ
Accusative अकृष्टाम् akṛṣṭām
अकृष्टे akṛṣṭe
अकृष्टाः akṛṣṭāḥ
Instrumental अकृष्टया akṛṣṭayā
अकृष्टाभ्याम् akṛṣṭābhyām
अकृष्टाभिः akṛṣṭābhiḥ
Dative अकृष्टायै akṛṣṭāyai
अकृष्टाभ्याम् akṛṣṭābhyām
अकृष्टाभ्यः akṛṣṭābhyaḥ
Ablative अकृष्टायाः akṛṣṭāyāḥ
अकृष्टाभ्याम् akṛṣṭābhyām
अकृष्टाभ्यः akṛṣṭābhyaḥ
Genitive अकृष्टायाः akṛṣṭāyāḥ
अकृष्टयोः akṛṣṭayoḥ
अकृष्टानाम् akṛṣṭānām
Locative अकृष्टायाम् akṛṣṭāyām
अकृष्टयोः akṛṣṭayoḥ
अकृष्टासु akṛṣṭāsu