Singular | Dual | Plural | |
Nominative |
अकृष्टा
akṛṣṭā |
अकृष्टे
akṛṣṭe |
अकृष्टाः
akṛṣṭāḥ |
Vocative |
अकृष्टे
akṛṣṭe |
अकृष्टे
akṛṣṭe |
अकृष्टाः
akṛṣṭāḥ |
Accusative |
अकृष्टाम्
akṛṣṭām |
अकृष्टे
akṛṣṭe |
अकृष्टाः
akṛṣṭāḥ |
Instrumental |
अकृष्टया
akṛṣṭayā |
अकृष्टाभ्याम्
akṛṣṭābhyām |
अकृष्टाभिः
akṛṣṭābhiḥ |
Dative |
अकृष्टायै
akṛṣṭāyai |
अकृष्टाभ्याम्
akṛṣṭābhyām |
अकृष्टाभ्यः
akṛṣṭābhyaḥ |
Ablative |
अकृष्टायाः
akṛṣṭāyāḥ |
अकृष्टाभ्याम्
akṛṣṭābhyām |
अकृष्टाभ्यः
akṛṣṭābhyaḥ |
Genitive |
अकृष्टायाः
akṛṣṭāyāḥ |
अकृष्टयोः
akṛṣṭayoḥ |
अकृष्टानाम्
akṛṣṭānām |
Locative |
अकृष्टायाम्
akṛṣṭāyām |
अकृष्टयोः
akṛṣṭayoḥ |
अकृष्टासु
akṛṣṭāsu |