Singular | Dual | Plural | |
Nominative |
अकृष्टम्
akṛṣṭam |
अकृष्टे
akṛṣṭe |
अकृष्टानि
akṛṣṭāni |
Vocative |
अकृष्ट
akṛṣṭa |
अकृष्टे
akṛṣṭe |
अकृष्टानि
akṛṣṭāni |
Accusative |
अकृष्टम्
akṛṣṭam |
अकृष्टे
akṛṣṭe |
अकृष्टानि
akṛṣṭāni |
Instrumental |
अकृष्टेन
akṛṣṭena |
अकृष्टाभ्याम्
akṛṣṭābhyām |
अकृष्टैः
akṛṣṭaiḥ |
Dative |
अकृष्टाय
akṛṣṭāya |
अकृष्टाभ्याम्
akṛṣṭābhyām |
अकृष्टेभ्यः
akṛṣṭebhyaḥ |
Ablative |
अकृष्टात्
akṛṣṭāt |
अकृष्टाभ्याम्
akṛṣṭābhyām |
अकृष्टेभ्यः
akṛṣṭebhyaḥ |
Genitive |
अकृष्टस्य
akṛṣṭasya |
अकृष्टयोः
akṛṣṭayoḥ |
अकृष्टानाम्
akṛṣṭānām |
Locative |
अकृष्टे
akṛṣṭe |
अकृष्टयोः
akṛṣṭayoḥ |
अकृष्टेषु
akṛṣṭeṣu |