Sanskrit tools

Sanskrit declension


Declension of अकृष्टपच्य akṛṣṭapacya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अकृष्टपच्यः akṛṣṭapacyaḥ
अकृष्टपच्यौ akṛṣṭapacyau
अकृष्टपच्याः akṛṣṭapacyāḥ
Vocative अकृष्टपच्य akṛṣṭapacya
अकृष्टपच्यौ akṛṣṭapacyau
अकृष्टपच्याः akṛṣṭapacyāḥ
Accusative अकृष्टपच्यम् akṛṣṭapacyam
अकृष्टपच्यौ akṛṣṭapacyau
अकृष्टपच्यान् akṛṣṭapacyān
Instrumental अकृष्टपच्येन akṛṣṭapacyena
अकृष्टपच्याभ्याम् akṛṣṭapacyābhyām
अकृष्टपच्यैः akṛṣṭapacyaiḥ
Dative अकृष्टपच्याय akṛṣṭapacyāya
अकृष्टपच्याभ्याम् akṛṣṭapacyābhyām
अकृष्टपच्येभ्यः akṛṣṭapacyebhyaḥ
Ablative अकृष्टपच्यात् akṛṣṭapacyāt
अकृष्टपच्याभ्याम् akṛṣṭapacyābhyām
अकृष्टपच्येभ्यः akṛṣṭapacyebhyaḥ
Genitive अकृष्टपच्यस्य akṛṣṭapacyasya
अकृष्टपच्ययोः akṛṣṭapacyayoḥ
अकृष्टपच्यानाम् akṛṣṭapacyānām
Locative अकृष्टपच्ये akṛṣṭapacye
अकृष्टपच्ययोः akṛṣṭapacyayoḥ
अकृष्टपच्येषु akṛṣṭapacyeṣu