| Singular | Dual | Plural |
Nominative |
अकृष्टपच्यः
akṛṣṭapacyaḥ
|
अकृष्टपच्यौ
akṛṣṭapacyau
|
अकृष्टपच्याः
akṛṣṭapacyāḥ
|
Vocative |
अकृष्टपच्य
akṛṣṭapacya
|
अकृष्टपच्यौ
akṛṣṭapacyau
|
अकृष्टपच्याः
akṛṣṭapacyāḥ
|
Accusative |
अकृष्टपच्यम्
akṛṣṭapacyam
|
अकृष्टपच्यौ
akṛṣṭapacyau
|
अकृष्टपच्यान्
akṛṣṭapacyān
|
Instrumental |
अकृष्टपच्येन
akṛṣṭapacyena
|
अकृष्टपच्याभ्याम्
akṛṣṭapacyābhyām
|
अकृष्टपच्यैः
akṛṣṭapacyaiḥ
|
Dative |
अकृष्टपच्याय
akṛṣṭapacyāya
|
अकृष्टपच्याभ्याम्
akṛṣṭapacyābhyām
|
अकृष्टपच्येभ्यः
akṛṣṭapacyebhyaḥ
|
Ablative |
अकृष्टपच्यात्
akṛṣṭapacyāt
|
अकृष्टपच्याभ्याम्
akṛṣṭapacyābhyām
|
अकृष्टपच्येभ्यः
akṛṣṭapacyebhyaḥ
|
Genitive |
अकृष्टपच्यस्य
akṛṣṭapacyasya
|
अकृष्टपच्ययोः
akṛṣṭapacyayoḥ
|
अकृष्टपच्यानाम्
akṛṣṭapacyānām
|
Locative |
अकृष्टपच्ये
akṛṣṭapacye
|
अकृष्टपच्ययोः
akṛṣṭapacyayoḥ
|
अकृष्टपच्येषु
akṛṣṭapacyeṣu
|