| Singular | Dual | Plural |
Nominative |
अकृष्टपच्या
akṛṣṭapacyā
|
अकृष्टपच्ये
akṛṣṭapacye
|
अकृष्टपच्याः
akṛṣṭapacyāḥ
|
Vocative |
अकृष्टपच्ये
akṛṣṭapacye
|
अकृष्टपच्ये
akṛṣṭapacye
|
अकृष्टपच्याः
akṛṣṭapacyāḥ
|
Accusative |
अकृष्टपच्याम्
akṛṣṭapacyām
|
अकृष्टपच्ये
akṛṣṭapacye
|
अकृष्टपच्याः
akṛṣṭapacyāḥ
|
Instrumental |
अकृष्टपच्यया
akṛṣṭapacyayā
|
अकृष्टपच्याभ्याम्
akṛṣṭapacyābhyām
|
अकृष्टपच्याभिः
akṛṣṭapacyābhiḥ
|
Dative |
अकृष्टपच्यायै
akṛṣṭapacyāyai
|
अकृष्टपच्याभ्याम्
akṛṣṭapacyābhyām
|
अकृष्टपच्याभ्यः
akṛṣṭapacyābhyaḥ
|
Ablative |
अकृष्टपच्यायाः
akṛṣṭapacyāyāḥ
|
अकृष्टपच्याभ्याम्
akṛṣṭapacyābhyām
|
अकृष्टपच्याभ्यः
akṛṣṭapacyābhyaḥ
|
Genitive |
अकृष्टपच्यायाः
akṛṣṭapacyāyāḥ
|
अकृष्टपच्ययोः
akṛṣṭapacyayoḥ
|
अकृष्टपच्यानाम्
akṛṣṭapacyānām
|
Locative |
अकृष्टपच्यायाम्
akṛṣṭapacyāyām
|
अकृष्टपच्ययोः
akṛṣṭapacyayoḥ
|
अकृष्टपच्यासु
akṛṣṭapacyāsu
|