Sanskrit tools

Sanskrit declension


Declension of अकृष्णकर्मन् akṛṣṇakarman, m.

Reference(s): Müller p. 87, §192 - .
SingularDualPlural
Nominative अकृष्णकर्मा akṛṣṇakarmā
अकृष्णकर्माणौ akṛṣṇakarmāṇau
अकृष्णकर्माणः akṛṣṇakarmāṇaḥ
Vocative अकृष्णकर्मन् akṛṣṇakarman
अकृष्णकर्माणौ akṛṣṇakarmāṇau
अकृष्णकर्माणः akṛṣṇakarmāṇaḥ
Accusative अकृष्णकर्माणम् akṛṣṇakarmāṇam
अकृष्णकर्माणौ akṛṣṇakarmāṇau
अकृष्णकर्मणः akṛṣṇakarmaṇaḥ
Instrumental अकृष्णकर्मणा akṛṣṇakarmaṇā
अकृष्णकर्मभ्याम् akṛṣṇakarmabhyām
अकृष्णकर्मभिः akṛṣṇakarmabhiḥ
Dative अकृष्णकर्मणे akṛṣṇakarmaṇe
अकृष्णकर्मभ्याम् akṛṣṇakarmabhyām
अकृष्णकर्मभ्यः akṛṣṇakarmabhyaḥ
Ablative अकृष्णकर्मणः akṛṣṇakarmaṇaḥ
अकृष्णकर्मभ्याम् akṛṣṇakarmabhyām
अकृष्णकर्मभ्यः akṛṣṇakarmabhyaḥ
Genitive अकृष्णकर्मणः akṛṣṇakarmaṇaḥ
अकृष्णकर्मणोः akṛṣṇakarmaṇoḥ
अकृष्णकर्मणाम् akṛṣṇakarmaṇām
Locative अकृष्णकर्मणि akṛṣṇakarmaṇi
अकृष्णकर्मणोः akṛṣṇakarmaṇoḥ
अकृष्णकर्मसु akṛṣṇakarmasu