Singular | Dual | Plural | |
Nominative |
अकृष्णकर्म
akṛṣṇakarma |
अकृष्णकर्मणी
akṛṣṇakarmaṇī |
अकृष्णकर्माणि
akṛṣṇakarmāṇi |
Vocative |
अकृष्णकर्म
akṛṣṇakarma अकृष्णकर्मन् akṛṣṇakarman |
अकृष्णकर्मणी
akṛṣṇakarmaṇī |
अकृष्णकर्माणि
akṛṣṇakarmāṇi |
Accusative |
अकृष्णकर्म
akṛṣṇakarma |
अकृष्णकर्मणी
akṛṣṇakarmaṇī |
अकृष्णकर्माणि
akṛṣṇakarmāṇi |
Instrumental |
अकृष्णकर्मणा
akṛṣṇakarmaṇā |
अकृष्णकर्मभ्याम्
akṛṣṇakarmabhyām |
अकृष्णकर्मभिः
akṛṣṇakarmabhiḥ |
Dative |
अकृष्णकर्मणे
akṛṣṇakarmaṇe |
अकृष्णकर्मभ्याम्
akṛṣṇakarmabhyām |
अकृष्णकर्मभ्यः
akṛṣṇakarmabhyaḥ |
Ablative |
अकृष्णकर्मणः
akṛṣṇakarmaṇaḥ |
अकृष्णकर्मभ्याम्
akṛṣṇakarmabhyām |
अकृष्णकर्मभ्यः
akṛṣṇakarmabhyaḥ |
Genitive |
अकृष्णकर्मणः
akṛṣṇakarmaṇaḥ |
अकृष्णकर्मणोः
akṛṣṇakarmaṇoḥ |
अकृष्णकर्मणाम्
akṛṣṇakarmaṇām |
Locative |
अकृष्णकर्मणि
akṛṣṇakarmaṇi |
अकृष्णकर्मणोः
akṛṣṇakarmaṇoḥ |
अकृष्णकर्मसु
akṛṣṇakarmasu |