Sanskrit tools

Sanskrit declension


Declension of अकृष्णकर्मन् akṛṣṇakarman, n.

Reference(s): Müller p. 87, §192 - .
SingularDualPlural
Nominative अकृष्णकर्म akṛṣṇakarma
अकृष्णकर्मणी akṛṣṇakarmaṇī
अकृष्णकर्माणि akṛṣṇakarmāṇi
Vocative अकृष्णकर्म akṛṣṇakarma
अकृष्णकर्मन् akṛṣṇakarman
अकृष्णकर्मणी akṛṣṇakarmaṇī
अकृष्णकर्माणि akṛṣṇakarmāṇi
Accusative अकृष्णकर्म akṛṣṇakarma
अकृष्णकर्मणी akṛṣṇakarmaṇī
अकृष्णकर्माणि akṛṣṇakarmāṇi
Instrumental अकृष्णकर्मणा akṛṣṇakarmaṇā
अकृष्णकर्मभ्याम् akṛṣṇakarmabhyām
अकृष्णकर्मभिः akṛṣṇakarmabhiḥ
Dative अकृष्णकर्मणे akṛṣṇakarmaṇe
अकृष्णकर्मभ्याम् akṛṣṇakarmabhyām
अकृष्णकर्मभ्यः akṛṣṇakarmabhyaḥ
Ablative अकृष्णकर्मणः akṛṣṇakarmaṇaḥ
अकृष्णकर्मभ्याम् akṛṣṇakarmabhyām
अकृष्णकर्मभ्यः akṛṣṇakarmabhyaḥ
Genitive अकृष्णकर्मणः akṛṣṇakarmaṇaḥ
अकृष्णकर्मणोः akṛṣṇakarmaṇoḥ
अकृष्णकर्मणाम् akṛṣṇakarmaṇām
Locative अकृष्णकर्मणि akṛṣṇakarmaṇi
अकृष्णकर्मणोः akṛṣṇakarmaṇoḥ
अकृष्णकर्मसु akṛṣṇakarmasu