| Singular | Dual | Plural |
Nominative |
करकपात्रिका
karakapātrikā
|
करकपात्रिके
karakapātrike
|
करकपात्रिकाः
karakapātrikāḥ
|
Vocative |
करकपात्रिके
karakapātrike
|
करकपात्रिके
karakapātrike
|
करकपात्रिकाः
karakapātrikāḥ
|
Accusative |
करकपात्रिकाम्
karakapātrikām
|
करकपात्रिके
karakapātrike
|
करकपात्रिकाः
karakapātrikāḥ
|
Instrumental |
करकपात्रिकया
karakapātrikayā
|
करकपात्रिकाभ्याम्
karakapātrikābhyām
|
करकपात्रिकाभिः
karakapātrikābhiḥ
|
Dative |
करकपात्रिकायै
karakapātrikāyai
|
करकपात्रिकाभ्याम्
karakapātrikābhyām
|
करकपात्रिकाभ्यः
karakapātrikābhyaḥ
|
Ablative |
करकपात्रिकायाः
karakapātrikāyāḥ
|
करकपात्रिकाभ्याम्
karakapātrikābhyām
|
करकपात्रिकाभ्यः
karakapātrikābhyaḥ
|
Genitive |
करकपात्रिकायाः
karakapātrikāyāḥ
|
करकपात्रिकयोः
karakapātrikayoḥ
|
करकपात्रिकाणाम्
karakapātrikāṇām
|
Locative |
करकपात्रिकायाम्
karakapātrikāyām
|
करकपात्रिकयोः
karakapātrikayoḥ
|
करकपात्रिकासु
karakapātrikāsu
|