Sanskrit tools

Sanskrit declension


Declension of करकाम्बु karakāmbu, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative करकाम्बुः karakāmbuḥ
करकाम्बू karakāmbū
करकाम्बवः karakāmbavaḥ
Vocative करकाम्बो karakāmbo
करकाम्बू karakāmbū
करकाम्बवः karakāmbavaḥ
Accusative करकाम्बुम् karakāmbum
करकाम्बू karakāmbū
करकाम्बून् karakāmbūn
Instrumental करकाम्बुणा karakāmbuṇā
करकाम्बुभ्याम् karakāmbubhyām
करकाम्बुभिः karakāmbubhiḥ
Dative करकाम्बवे karakāmbave
करकाम्बुभ्याम् karakāmbubhyām
करकाम्बुभ्यः karakāmbubhyaḥ
Ablative करकाम्बोः karakāmboḥ
करकाम्बुभ्याम् karakāmbubhyām
करकाम्बुभ्यः karakāmbubhyaḥ
Genitive करकाम्बोः karakāmboḥ
करकाम्ब्वोः karakāmbvoḥ
करकाम्बूणाम् karakāmbūṇām
Locative करकाम्बौ karakāmbau
करकाम्ब्वोः karakāmbvoḥ
करकाम्बुषु karakāmbuṣu