| Singular | Dual | Plural |
Nominative |
करकाम्बुः
karakāmbuḥ
|
करकाम्बू
karakāmbū
|
करकाम्बवः
karakāmbavaḥ
|
Vocative |
करकाम्बो
karakāmbo
|
करकाम्बू
karakāmbū
|
करकाम्बवः
karakāmbavaḥ
|
Accusative |
करकाम्बुम्
karakāmbum
|
करकाम्बू
karakāmbū
|
करकाम्बून्
karakāmbūn
|
Instrumental |
करकाम्बुणा
karakāmbuṇā
|
करकाम्बुभ्याम्
karakāmbubhyām
|
करकाम्बुभिः
karakāmbubhiḥ
|
Dative |
करकाम्बवे
karakāmbave
|
करकाम्बुभ्याम्
karakāmbubhyām
|
करकाम्बुभ्यः
karakāmbubhyaḥ
|
Ablative |
करकाम्बोः
karakāmboḥ
|
करकाम्बुभ्याम्
karakāmbubhyām
|
करकाम्बुभ्यः
karakāmbubhyaḥ
|
Genitive |
करकाम्बोः
karakāmboḥ
|
करकाम्ब्वोः
karakāmbvoḥ
|
करकाम्बूणाम्
karakāmbūṇām
|
Locative |
करकाम्बौ
karakāmbau
|
करकाम्ब्वोः
karakāmbvoḥ
|
करकाम्बुषु
karakāmbuṣu
|