Sanskrit tools

Sanskrit declension


Declension of करणग्राम karaṇagrāma, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative करणग्रामः karaṇagrāmaḥ
करणग्रामौ karaṇagrāmau
करणग्रामाः karaṇagrāmāḥ
Vocative करणग्राम karaṇagrāma
करणग्रामौ karaṇagrāmau
करणग्रामाः karaṇagrāmāḥ
Accusative करणग्रामम् karaṇagrāmam
करणग्रामौ karaṇagrāmau
करणग्रामान् karaṇagrāmān
Instrumental करणग्रामेण karaṇagrāmeṇa
करणग्रामाभ्याम् karaṇagrāmābhyām
करणग्रामैः karaṇagrāmaiḥ
Dative करणग्रामाय karaṇagrāmāya
करणग्रामाभ्याम् karaṇagrāmābhyām
करणग्रामेभ्यः karaṇagrāmebhyaḥ
Ablative करणग्रामात् karaṇagrāmāt
करणग्रामाभ्याम् karaṇagrāmābhyām
करणग्रामेभ्यः karaṇagrāmebhyaḥ
Genitive करणग्रामस्य karaṇagrāmasya
करणग्रामयोः karaṇagrāmayoḥ
करणग्रामाणाम् karaṇagrāmāṇām
Locative करणग्रामे karaṇagrāme
करणग्रामयोः karaṇagrāmayoḥ
करणग्रामेषु karaṇagrāmeṣu