| Singular | Dual | Plural |
Nominative |
करणग्रामः
karaṇagrāmaḥ
|
करणग्रामौ
karaṇagrāmau
|
करणग्रामाः
karaṇagrāmāḥ
|
Vocative |
करणग्राम
karaṇagrāma
|
करणग्रामौ
karaṇagrāmau
|
करणग्रामाः
karaṇagrāmāḥ
|
Accusative |
करणग्रामम्
karaṇagrāmam
|
करणग्रामौ
karaṇagrāmau
|
करणग्रामान्
karaṇagrāmān
|
Instrumental |
करणग्रामेण
karaṇagrāmeṇa
|
करणग्रामाभ्याम्
karaṇagrāmābhyām
|
करणग्रामैः
karaṇagrāmaiḥ
|
Dative |
करणग्रामाय
karaṇagrāmāya
|
करणग्रामाभ्याम्
karaṇagrāmābhyām
|
करणग्रामेभ्यः
karaṇagrāmebhyaḥ
|
Ablative |
करणग्रामात्
karaṇagrāmāt
|
करणग्रामाभ्याम्
karaṇagrāmābhyām
|
करणग्रामेभ्यः
karaṇagrāmebhyaḥ
|
Genitive |
करणग्रामस्य
karaṇagrāmasya
|
करणग्रामयोः
karaṇagrāmayoḥ
|
करणग्रामाणाम्
karaṇagrāmāṇām
|
Locative |
करणग्रामे
karaṇagrāme
|
करणग्रामयोः
karaṇagrāmayoḥ
|
करणग्रामेषु
karaṇagrāmeṣu
|