Sanskrit tools

Sanskrit declension


Declension of करणता karaṇatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative करणता karaṇatā
करणते karaṇate
करणताः karaṇatāḥ
Vocative करणते karaṇate
करणते karaṇate
करणताः karaṇatāḥ
Accusative करणताम् karaṇatām
करणते karaṇate
करणताः karaṇatāḥ
Instrumental करणतया karaṇatayā
करणताभ्याम् karaṇatābhyām
करणताभिः karaṇatābhiḥ
Dative करणतायै karaṇatāyai
करणताभ्याम् karaṇatābhyām
करणताभ्यः karaṇatābhyaḥ
Ablative करणतायाः karaṇatāyāḥ
करणताभ्याम् karaṇatābhyām
करणताभ्यः karaṇatābhyaḥ
Genitive करणतायाः karaṇatāyāḥ
करणतयोः karaṇatayoḥ
करणतानाम् karaṇatānām
Locative करणतायाम् karaṇatāyām
करणतयोः karaṇatayoḥ
करणतासु karaṇatāsu