Singular | Dual | Plural | |
Nominative |
करणता
karaṇatā |
करणते
karaṇate |
करणताः
karaṇatāḥ |
Vocative |
करणते
karaṇate |
करणते
karaṇate |
करणताः
karaṇatāḥ |
Accusative |
करणताम्
karaṇatām |
करणते
karaṇate |
करणताः
karaṇatāḥ |
Instrumental |
करणतया
karaṇatayā |
करणताभ्याम्
karaṇatābhyām |
करणताभिः
karaṇatābhiḥ |
Dative |
करणतायै
karaṇatāyai |
करणताभ्याम्
karaṇatābhyām |
करणताभ्यः
karaṇatābhyaḥ |
Ablative |
करणतायाः
karaṇatāyāḥ |
करणताभ्याम्
karaṇatābhyām |
करणताभ्यः
karaṇatābhyaḥ |
Genitive |
करणतायाः
karaṇatāyāḥ |
करणतयोः
karaṇatayoḥ |
करणतानाम्
karaṇatānām |
Locative |
करणतायाम्
karaṇatāyām |
करणतयोः
karaṇatayoḥ |
करणतासु
karaṇatāsu |