Sanskrit tools

Sanskrit declension


Declension of करणनेरि karaṇaneri, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative करणनेरिः karaṇaneriḥ
करणनेरी karaṇanerī
करणनेरयः karaṇanerayaḥ
Vocative करणनेरे karaṇanere
करणनेरी karaṇanerī
करणनेरयः karaṇanerayaḥ
Accusative करणनेरिम् karaṇanerim
करणनेरी karaṇanerī
करणनेरीन् karaṇanerīn
Instrumental करणनेरिणा karaṇaneriṇā
करणनेरिभ्याम् karaṇaneribhyām
करणनेरिभिः karaṇaneribhiḥ
Dative करणनेरये karaṇaneraye
करणनेरिभ्याम् karaṇaneribhyām
करणनेरिभ्यः karaṇaneribhyaḥ
Ablative करणनेरेः karaṇanereḥ
करणनेरिभ्याम् karaṇaneribhyām
करणनेरिभ्यः karaṇaneribhyaḥ
Genitive करणनेरेः karaṇanereḥ
करणनेर्योः karaṇaneryoḥ
करणनेरीणाम् karaṇanerīṇām
Locative करणनेरौ karaṇanerau
करणनेर्योः karaṇaneryoḥ
करणनेरिषु karaṇaneriṣu