| Singular | Dual | Plural |
Nominative |
करणनेरिः
karaṇaneriḥ
|
करणनेरी
karaṇanerī
|
करणनेरयः
karaṇanerayaḥ
|
Vocative |
करणनेरे
karaṇanere
|
करणनेरी
karaṇanerī
|
करणनेरयः
karaṇanerayaḥ
|
Accusative |
करणनेरिम्
karaṇanerim
|
करणनेरी
karaṇanerī
|
करणनेरीन्
karaṇanerīn
|
Instrumental |
करणनेरिणा
karaṇaneriṇā
|
करणनेरिभ्याम्
karaṇaneribhyām
|
करणनेरिभिः
karaṇaneribhiḥ
|
Dative |
करणनेरये
karaṇaneraye
|
करणनेरिभ्याम्
karaṇaneribhyām
|
करणनेरिभ्यः
karaṇaneribhyaḥ
|
Ablative |
करणनेरेः
karaṇanereḥ
|
करणनेरिभ्याम्
karaṇaneribhyām
|
करणनेरिभ्यः
karaṇaneribhyaḥ
|
Genitive |
करणनेरेः
karaṇanereḥ
|
करणनेर्योः
karaṇaneryoḥ
|
करणनेरीणाम्
karaṇanerīṇām
|
Locative |
करणनेरौ
karaṇanerau
|
करणनेर्योः
karaṇaneryoḥ
|
करणनेरिषु
karaṇaneriṣu
|