Singular | Dual | Plural | |
Nominative |
करणपद्धतिः
karaṇapaddhatiḥ |
करणपद्धती
karaṇapaddhatī |
करणपद्धतयः
karaṇapaddhatayaḥ |
Vocative |
करणपद्धते
karaṇapaddhate |
करणपद्धती
karaṇapaddhatī |
करणपद्धतयः
karaṇapaddhatayaḥ |
Accusative |
करणपद्धतिम्
karaṇapaddhatim |
करणपद्धती
karaṇapaddhatī |
करणपद्धतीः
karaṇapaddhatīḥ |
Instrumental |
करणपद्धत्या
karaṇapaddhatyā |
करणपद्धतिभ्याम्
karaṇapaddhatibhyām |
करणपद्धतिभिः
karaṇapaddhatibhiḥ |
Dative |
करणपद्धतये
karaṇapaddhataye करणपद्धत्यै karaṇapaddhatyai |
करणपद्धतिभ्याम्
karaṇapaddhatibhyām |
करणपद्धतिभ्यः
karaṇapaddhatibhyaḥ |
Ablative |
करणपद्धतेः
karaṇapaddhateḥ करणपद्धत्याः karaṇapaddhatyāḥ |
करणपद्धतिभ्याम्
karaṇapaddhatibhyām |
करणपद्धतिभ्यः
karaṇapaddhatibhyaḥ |
Genitive |
करणपद्धतेः
karaṇapaddhateḥ करणपद्धत्याः karaṇapaddhatyāḥ |
करणपद्धत्योः
karaṇapaddhatyoḥ |
करणपद्धतीनाम्
karaṇapaddhatīnām |
Locative |
करणपद्धतौ
karaṇapaddhatau करणपद्धत्याम् karaṇapaddhatyām |
करणपद्धत्योः
karaṇapaddhatyoḥ |
करणपद्धतिषु
karaṇapaddhatiṣu |