Sanskrit tools

Sanskrit declension


Declension of करणसार karaṇasāra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative करणसारः karaṇasāraḥ
करणसारौ karaṇasārau
करणसाराः karaṇasārāḥ
Vocative करणसार karaṇasāra
करणसारौ karaṇasārau
करणसाराः karaṇasārāḥ
Accusative करणसारम् karaṇasāram
करणसारौ karaṇasārau
करणसारान् karaṇasārān
Instrumental करणसारेण karaṇasāreṇa
करणसाराभ्याम् karaṇasārābhyām
करणसारैः karaṇasāraiḥ
Dative करणसाराय karaṇasārāya
करणसाराभ्याम् karaṇasārābhyām
करणसारेभ्यः karaṇasārebhyaḥ
Ablative करणसारात् karaṇasārāt
करणसाराभ्याम् karaṇasārābhyām
करणसारेभ्यः karaṇasārebhyaḥ
Genitive करणसारस्य karaṇasārasya
करणसारयोः karaṇasārayoḥ
करणसाराणाम् karaṇasārāṇām
Locative करणसारे karaṇasāre
करणसारयोः karaṇasārayoḥ
करणसारेषु karaṇasāreṣu