| Singular | Dual | Plural |
Nominative |
करणसारः
karaṇasāraḥ
|
करणसारौ
karaṇasārau
|
करणसाराः
karaṇasārāḥ
|
Vocative |
करणसार
karaṇasāra
|
करणसारौ
karaṇasārau
|
करणसाराः
karaṇasārāḥ
|
Accusative |
करणसारम्
karaṇasāram
|
करणसारौ
karaṇasārau
|
करणसारान्
karaṇasārān
|
Instrumental |
करणसारेण
karaṇasāreṇa
|
करणसाराभ्याम्
karaṇasārābhyām
|
करणसारैः
karaṇasāraiḥ
|
Dative |
करणसाराय
karaṇasārāya
|
करणसाराभ्याम्
karaṇasārābhyām
|
करणसारेभ्यः
karaṇasārebhyaḥ
|
Ablative |
करणसारात्
karaṇasārāt
|
करणसाराभ्याम्
karaṇasārābhyām
|
करणसारेभ्यः
karaṇasārebhyaḥ
|
Genitive |
करणसारस्य
karaṇasārasya
|
करणसारयोः
karaṇasārayoḥ
|
करणसाराणाम्
karaṇasārāṇām
|
Locative |
करणसारे
karaṇasāre
|
करणसारयोः
karaṇasārayoḥ
|
करणसारेषु
karaṇasāreṣu
|