Sanskrit tools

Sanskrit declension


Declension of करणसूत्र karaṇasūtra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative करणसूत्रम् karaṇasūtram
करणसूत्रे karaṇasūtre
करणसूत्राणि karaṇasūtrāṇi
Vocative करणसूत्र karaṇasūtra
करणसूत्रे karaṇasūtre
करणसूत्राणि karaṇasūtrāṇi
Accusative करणसूत्रम् karaṇasūtram
करणसूत्रे karaṇasūtre
करणसूत्राणि karaṇasūtrāṇi
Instrumental करणसूत्रेण karaṇasūtreṇa
करणसूत्राभ्याम् karaṇasūtrābhyām
करणसूत्रैः karaṇasūtraiḥ
Dative करणसूत्राय karaṇasūtrāya
करणसूत्राभ्याम् karaṇasūtrābhyām
करणसूत्रेभ्यः karaṇasūtrebhyaḥ
Ablative करणसूत्रात् karaṇasūtrāt
करणसूत्राभ्याम् karaṇasūtrābhyām
करणसूत्रेभ्यः karaṇasūtrebhyaḥ
Genitive करणसूत्रस्य karaṇasūtrasya
करणसूत्रयोः karaṇasūtrayoḥ
करणसूत्राणाम् karaṇasūtrāṇām
Locative करणसूत्रे karaṇasūtre
करणसूत्रयोः karaṇasūtrayoḥ
करणसूत्रेषु karaṇasūtreṣu