| Singular | Dual | Plural |
Nominative |
करणाट्टम्
karaṇāṭṭam
|
करणाट्टे
karaṇāṭṭe
|
करणाट्टानि
karaṇāṭṭāni
|
Vocative |
करणाट्ट
karaṇāṭṭa
|
करणाट्टे
karaṇāṭṭe
|
करणाट्टानि
karaṇāṭṭāni
|
Accusative |
करणाट्टम्
karaṇāṭṭam
|
करणाट्टे
karaṇāṭṭe
|
करणाट्टानि
karaṇāṭṭāni
|
Instrumental |
करणाट्टेन
karaṇāṭṭena
|
करणाट्टाभ्याम्
karaṇāṭṭābhyām
|
करणाट्टैः
karaṇāṭṭaiḥ
|
Dative |
करणाट्टाय
karaṇāṭṭāya
|
करणाट्टाभ्याम्
karaṇāṭṭābhyām
|
करणाट्टेभ्यः
karaṇāṭṭebhyaḥ
|
Ablative |
करणाट्टात्
karaṇāṭṭāt
|
करणाट्टाभ्याम्
karaṇāṭṭābhyām
|
करणाट्टेभ्यः
karaṇāṭṭebhyaḥ
|
Genitive |
करणाट्टस्य
karaṇāṭṭasya
|
करणाट्टयोः
karaṇāṭṭayoḥ
|
करणाट्टानाम्
karaṇāṭṭānām
|
Locative |
करणाट्टे
karaṇāṭṭe
|
करणाट्टयोः
karaṇāṭṭayoḥ
|
करणाट्टेषु
karaṇāṭṭeṣu
|