| Singular | Dual | Plural |
Nominative |
करणाधिकारः
karaṇādhikāraḥ
|
करणाधिकारौ
karaṇādhikārau
|
करणाधिकाराः
karaṇādhikārāḥ
|
Vocative |
करणाधिकार
karaṇādhikāra
|
करणाधिकारौ
karaṇādhikārau
|
करणाधिकाराः
karaṇādhikārāḥ
|
Accusative |
करणाधिकारम्
karaṇādhikāram
|
करणाधिकारौ
karaṇādhikārau
|
करणाधिकारान्
karaṇādhikārān
|
Instrumental |
करणाधिकारेण
karaṇādhikāreṇa
|
करणाधिकाराभ्याम्
karaṇādhikārābhyām
|
करणाधिकारैः
karaṇādhikāraiḥ
|
Dative |
करणाधिकाराय
karaṇādhikārāya
|
करणाधिकाराभ्याम्
karaṇādhikārābhyām
|
करणाधिकारेभ्यः
karaṇādhikārebhyaḥ
|
Ablative |
करणाधिकारात्
karaṇādhikārāt
|
करणाधिकाराभ्याम्
karaṇādhikārābhyām
|
करणाधिकारेभ्यः
karaṇādhikārebhyaḥ
|
Genitive |
करणाधिकारस्य
karaṇādhikārasya
|
करणाधिकारयोः
karaṇādhikārayoḥ
|
करणाधिकाराणाम्
karaṇādhikārāṇām
|
Locative |
करणाधिकारे
karaṇādhikāre
|
करणाधिकारयोः
karaṇādhikārayoḥ
|
करणाधिकारेषु
karaṇādhikāreṣu
|