Sanskrit tools

Sanskrit declension


Declension of करणाधिकार karaṇādhikāra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative करणाधिकारः karaṇādhikāraḥ
करणाधिकारौ karaṇādhikārau
करणाधिकाराः karaṇādhikārāḥ
Vocative करणाधिकार karaṇādhikāra
करणाधिकारौ karaṇādhikārau
करणाधिकाराः karaṇādhikārāḥ
Accusative करणाधिकारम् karaṇādhikāram
करणाधिकारौ karaṇādhikārau
करणाधिकारान् karaṇādhikārān
Instrumental करणाधिकारेण karaṇādhikāreṇa
करणाधिकाराभ्याम् karaṇādhikārābhyām
करणाधिकारैः karaṇādhikāraiḥ
Dative करणाधिकाराय karaṇādhikārāya
करणाधिकाराभ्याम् karaṇādhikārābhyām
करणाधिकारेभ्यः karaṇādhikārebhyaḥ
Ablative करणाधिकारात् karaṇādhikārāt
करणाधिकाराभ्याम् karaṇādhikārābhyām
करणाधिकारेभ्यः karaṇādhikārebhyaḥ
Genitive करणाधिकारस्य karaṇādhikārasya
करणाधिकारयोः karaṇādhikārayoḥ
करणाधिकाराणाम् karaṇādhikārāṇām
Locative करणाधिकारे karaṇādhikāre
करणाधिकारयोः karaṇādhikārayoḥ
करणाधिकारेषु karaṇādhikāreṣu