Sanskrit tools

Sanskrit declension


Declension of करणाधिप karaṇādhipa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative करणाधिपः karaṇādhipaḥ
करणाधिपौ karaṇādhipau
करणाधिपाः karaṇādhipāḥ
Vocative करणाधिप karaṇādhipa
करणाधिपौ karaṇādhipau
करणाधिपाः karaṇādhipāḥ
Accusative करणाधिपम् karaṇādhipam
करणाधिपौ karaṇādhipau
करणाधिपान् karaṇādhipān
Instrumental करणाधिपेन karaṇādhipena
करणाधिपाभ्याम् karaṇādhipābhyām
करणाधिपैः karaṇādhipaiḥ
Dative करणाधिपाय karaṇādhipāya
करणाधिपाभ्याम् karaṇādhipābhyām
करणाधिपेभ्यः karaṇādhipebhyaḥ
Ablative करणाधिपात् karaṇādhipāt
करणाधिपाभ्याम् karaṇādhipābhyām
करणाधिपेभ्यः karaṇādhipebhyaḥ
Genitive करणाधिपस्य karaṇādhipasya
करणाधिपयोः karaṇādhipayoḥ
करणाधिपानाम् karaṇādhipānām
Locative करणाधिपे karaṇādhipe
करणाधिपयोः karaṇādhipayoḥ
करणाधिपेषु karaṇādhipeṣu