| Singular | Dual | Plural |
Nominative |
करणाधिपः
karaṇādhipaḥ
|
करणाधिपौ
karaṇādhipau
|
करणाधिपाः
karaṇādhipāḥ
|
Vocative |
करणाधिप
karaṇādhipa
|
करणाधिपौ
karaṇādhipau
|
करणाधिपाः
karaṇādhipāḥ
|
Accusative |
करणाधिपम्
karaṇādhipam
|
करणाधिपौ
karaṇādhipau
|
करणाधिपान्
karaṇādhipān
|
Instrumental |
करणाधिपेन
karaṇādhipena
|
करणाधिपाभ्याम्
karaṇādhipābhyām
|
करणाधिपैः
karaṇādhipaiḥ
|
Dative |
करणाधिपाय
karaṇādhipāya
|
करणाधिपाभ्याम्
karaṇādhipābhyām
|
करणाधिपेभ्यः
karaṇādhipebhyaḥ
|
Ablative |
करणाधिपात्
karaṇādhipāt
|
करणाधिपाभ्याम्
karaṇādhipābhyām
|
करणाधिपेभ्यः
karaṇādhipebhyaḥ
|
Genitive |
करणाधिपस्य
karaṇādhipasya
|
करणाधिपयोः
karaṇādhipayoḥ
|
करणाधिपानाम्
karaṇādhipānām
|
Locative |
करणाधिपे
karaṇādhipe
|
करणाधिपयोः
karaṇādhipayoḥ
|
करणाधिपेषु
karaṇādhipeṣu
|