| Singular | Dual | Plural |
Nominative |
करणाब्दः
karaṇābdaḥ
|
करणाब्दौ
karaṇābdau
|
करणाब्दाः
karaṇābdāḥ
|
Vocative |
करणाब्द
karaṇābda
|
करणाब्दौ
karaṇābdau
|
करणाब्दाः
karaṇābdāḥ
|
Accusative |
करणाब्दम्
karaṇābdam
|
करणाब्दौ
karaṇābdau
|
करणाब्दान्
karaṇābdān
|
Instrumental |
करणाब्देन
karaṇābdena
|
करणाब्दाभ्याम्
karaṇābdābhyām
|
करणाब्दैः
karaṇābdaiḥ
|
Dative |
करणाब्दाय
karaṇābdāya
|
करणाब्दाभ्याम्
karaṇābdābhyām
|
करणाब्देभ्यः
karaṇābdebhyaḥ
|
Ablative |
करणाब्दात्
karaṇābdāt
|
करणाब्दाभ्याम्
karaṇābdābhyām
|
करणाब्देभ्यः
karaṇābdebhyaḥ
|
Genitive |
करणाब्दस्य
karaṇābdasya
|
करणाब्दयोः
karaṇābdayoḥ
|
करणाब्दानाम्
karaṇābdānām
|
Locative |
करणाब्दे
karaṇābde
|
करणाब्दयोः
karaṇābdayoḥ
|
करणाब्देषु
karaṇābdeṣu
|