Sanskrit tools

Sanskrit declension


Declension of करणाब्द karaṇābda, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative करणाब्दः karaṇābdaḥ
करणाब्दौ karaṇābdau
करणाब्दाः karaṇābdāḥ
Vocative करणाब्द karaṇābda
करणाब्दौ karaṇābdau
करणाब्दाः karaṇābdāḥ
Accusative करणाब्दम् karaṇābdam
करणाब्दौ karaṇābdau
करणाब्दान् karaṇābdān
Instrumental करणाब्देन karaṇābdena
करणाब्दाभ्याम् karaṇābdābhyām
करणाब्दैः karaṇābdaiḥ
Dative करणाब्दाय karaṇābdāya
करणाब्दाभ्याम् karaṇābdābhyām
करणाब्देभ्यः karaṇābdebhyaḥ
Ablative करणाब्दात् karaṇābdāt
करणाब्दाभ्याम् karaṇābdābhyām
करणाब्देभ्यः karaṇābdebhyaḥ
Genitive करणाब्दस्य karaṇābdasya
करणाब्दयोः karaṇābdayoḥ
करणाब्दानाम् karaṇābdānām
Locative करणाब्दे karaṇābde
करणाब्दयोः karaṇābdayoḥ
करणाब्देषु karaṇābdeṣu