Singular | Dual | Plural | |
Nominative |
करणिः
karaṇiḥ |
करणी
karaṇī |
करणयः
karaṇayaḥ |
Vocative |
करणे
karaṇe |
करणी
karaṇī |
करणयः
karaṇayaḥ |
Accusative |
करणिम्
karaṇim |
करणी
karaṇī |
करणीः
karaṇīḥ |
Instrumental |
करण्या
karaṇyā |
करणिभ्याम्
karaṇibhyām |
करणिभिः
karaṇibhiḥ |
Dative |
करणये
karaṇaye करण्यै karaṇyai |
करणिभ्याम्
karaṇibhyām |
करणिभ्यः
karaṇibhyaḥ |
Ablative |
करणेः
karaṇeḥ करण्याः karaṇyāḥ |
करणिभ्याम्
karaṇibhyām |
करणिभ्यः
karaṇibhyaḥ |
Genitive |
करणेः
karaṇeḥ करण्याः karaṇyāḥ |
करण्योः
karaṇyoḥ |
करणीनाम्
karaṇīnām |
Locative |
करणौ
karaṇau करण्याम् karaṇyām |
करण्योः
karaṇyoḥ |
करणिषु
karaṇiṣu |