Singular | Dual | Plural | |
Nominative |
करणीया
karaṇīyā |
करणीये
karaṇīye |
करणीयाः
karaṇīyāḥ |
Vocative |
करणीये
karaṇīye |
करणीये
karaṇīye |
करणीयाः
karaṇīyāḥ |
Accusative |
करणीयाम्
karaṇīyām |
करणीये
karaṇīye |
करणीयाः
karaṇīyāḥ |
Instrumental |
करणीयया
karaṇīyayā |
करणीयाभ्याम्
karaṇīyābhyām |
करणीयाभिः
karaṇīyābhiḥ |
Dative |
करणीयायै
karaṇīyāyai |
करणीयाभ्याम्
karaṇīyābhyām |
करणीयाभ्यः
karaṇīyābhyaḥ |
Ablative |
करणीयायाः
karaṇīyāyāḥ |
करणीयाभ्याम्
karaṇīyābhyām |
करणीयाभ्यः
karaṇīyābhyaḥ |
Genitive |
करणीयायाः
karaṇīyāyāḥ |
करणीययोः
karaṇīyayoḥ |
करणीयानाम्
karaṇīyānām |
Locative |
करणीयायाम्
karaṇīyāyām |
करणीययोः
karaṇīyayoḥ |
करणीयासु
karaṇīyāsu |