Singular | Dual | Plural | |
Nominative |
करण्डी
karaṇḍī |
करण्डिनौ
karaṇḍinau |
करण्डिनः
karaṇḍinaḥ |
Vocative |
करण्डिन्
karaṇḍin |
करण्डिनौ
karaṇḍinau |
करण्डिनः
karaṇḍinaḥ |
Accusative |
करण्डिनम्
karaṇḍinam |
करण्डिनौ
karaṇḍinau |
करण्डिनः
karaṇḍinaḥ |
Instrumental |
करण्डिना
karaṇḍinā |
करण्डिभ्याम्
karaṇḍibhyām |
करण्डिभिः
karaṇḍibhiḥ |
Dative |
करण्डिने
karaṇḍine |
करण्डिभ्याम्
karaṇḍibhyām |
करण्डिभ्यः
karaṇḍibhyaḥ |
Ablative |
करण्डिनः
karaṇḍinaḥ |
करण्डिभ्याम्
karaṇḍibhyām |
करण्डिभ्यः
karaṇḍibhyaḥ |
Genitive |
करण्डिनः
karaṇḍinaḥ |
करण्डिनोः
karaṇḍinoḥ |
करण्डिनाम्
karaṇḍinām |
Locative |
करण्डिनि
karaṇḍini |
करण्डिनोः
karaṇḍinoḥ |
करण्डिषु
karaṇḍiṣu |