Singular | Dual | Plural | |
Nominative |
करभकः
karabhakaḥ |
करभकौ
karabhakau |
करभकाः
karabhakāḥ |
Vocative |
करभक
karabhaka |
करभकौ
karabhakau |
करभकाः
karabhakāḥ |
Accusative |
करभकम्
karabhakam |
करभकौ
karabhakau |
करभकान्
karabhakān |
Instrumental |
करभकेण
karabhakeṇa |
करभकाभ्याम्
karabhakābhyām |
करभकैः
karabhakaiḥ |
Dative |
करभकाय
karabhakāya |
करभकाभ्याम्
karabhakābhyām |
करभकेभ्यः
karabhakebhyaḥ |
Ablative |
करभकात्
karabhakāt |
करभकाभ्याम्
karabhakābhyām |
करभकेभ्यः
karabhakebhyaḥ |
Genitive |
करभकस्य
karabhakasya |
करभकयोः
karabhakayoḥ |
करभकाणाम्
karabhakāṇām |
Locative |
करभके
karabhake |
करभकयोः
karabhakayoḥ |
करभकेषु
karabhakeṣu |