Singular | Dual | Plural | |
Nominative |
करभी
karabhī |
करभिणौ
karabhiṇau |
करभिणः
karabhiṇaḥ |
Vocative |
करभिन्
karabhin |
करभिणौ
karabhiṇau |
करभिणः
karabhiṇaḥ |
Accusative |
करभिणम्
karabhiṇam |
करभिणौ
karabhiṇau |
करभिणः
karabhiṇaḥ |
Instrumental |
करभिणा
karabhiṇā |
करभिभ्याम्
karabhibhyām |
करभिभिः
karabhibhiḥ |
Dative |
करभिणे
karabhiṇe |
करभिभ्याम्
karabhibhyām |
करभिभ्यः
karabhibhyaḥ |
Ablative |
करभिणः
karabhiṇaḥ |
करभिभ्याम्
karabhibhyām |
करभिभ्यः
karabhibhyaḥ |
Genitive |
करभिणः
karabhiṇaḥ |
करभिणोः
karabhiṇoḥ |
करभिणम्
karabhiṇam |
Locative |
करभिणि
karabhiṇi |
करभिणोः
karabhiṇoḥ |
करभिषु
karabhiṣu |