Sanskrit tools

Sanskrit declension


Declension of करिमण्डित karimaṇḍita, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative करिमण्डितम् karimaṇḍitam
करिमण्डिते karimaṇḍite
करिमण्डितानि karimaṇḍitāni
Vocative करिमण्डित karimaṇḍita
करिमण्डिते karimaṇḍite
करिमण्डितानि karimaṇḍitāni
Accusative करिमण्डितम् karimaṇḍitam
करिमण्डिते karimaṇḍite
करिमण्डितानि karimaṇḍitāni
Instrumental करिमण्डितेन karimaṇḍitena
करिमण्डिताभ्याम् karimaṇḍitābhyām
करिमण्डितैः karimaṇḍitaiḥ
Dative करिमण्डिताय karimaṇḍitāya
करिमण्डिताभ्याम् karimaṇḍitābhyām
करिमण्डितेभ्यः karimaṇḍitebhyaḥ
Ablative करिमण्डितात् karimaṇḍitāt
करिमण्डिताभ्याम् karimaṇḍitābhyām
करिमण्डितेभ्यः karimaṇḍitebhyaḥ
Genitive करिमण्डितस्य karimaṇḍitasya
करिमण्डितयोः karimaṇḍitayoḥ
करिमण्डितानाम् karimaṇḍitānām
Locative करिमण्डिते karimaṇḍite
करिमण्डितयोः karimaṇḍitayoḥ
करिमण्डितेषु karimaṇḍiteṣu