Sanskrit tools

Sanskrit declension


Declension of करीन्द्र karīndra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative करीन्द्रः karīndraḥ
करीन्द्रौ karīndrau
करीन्द्राः karīndrāḥ
Vocative करीन्द्र karīndra
करीन्द्रौ karīndrau
करीन्द्राः karīndrāḥ
Accusative करीन्द्रम् karīndram
करीन्द्रौ karīndrau
करीन्द्रान् karīndrān
Instrumental करीन्द्रेण karīndreṇa
करीन्द्राभ्याम् karīndrābhyām
करीन्द्रैः karīndraiḥ
Dative करीन्द्राय karīndrāya
करीन्द्राभ्याम् karīndrābhyām
करीन्द्रेभ्यः karīndrebhyaḥ
Ablative करीन्द्रात् karīndrāt
करीन्द्राभ्याम् karīndrābhyām
करीन्द्रेभ्यः karīndrebhyaḥ
Genitive करीन्द्रस्य karīndrasya
करीन्द्रयोः karīndrayoḥ
करीन्द्राणाम् karīndrāṇām
Locative करीन्द्रे karīndre
करीन्द्रयोः karīndrayoḥ
करीन्द्रेषु karīndreṣu