| Singular | Dual | Plural |
Nominative |
करीन्द्रः
karīndraḥ
|
करीन्द्रौ
karīndrau
|
करीन्द्राः
karīndrāḥ
|
Vocative |
करीन्द्र
karīndra
|
करीन्द्रौ
karīndrau
|
करीन्द्राः
karīndrāḥ
|
Accusative |
करीन्द्रम्
karīndram
|
करीन्द्रौ
karīndrau
|
करीन्द्रान्
karīndrān
|
Instrumental |
करीन्द्रेण
karīndreṇa
|
करीन्द्राभ्याम्
karīndrābhyām
|
करीन्द्रैः
karīndraiḥ
|
Dative |
करीन्द्राय
karīndrāya
|
करीन्द्राभ्याम्
karīndrābhyām
|
करीन्द्रेभ्यः
karīndrebhyaḥ
|
Ablative |
करीन्द्रात्
karīndrāt
|
करीन्द्राभ्याम्
karīndrābhyām
|
करीन्द्रेभ्यः
karīndrebhyaḥ
|
Genitive |
करीन्द्रस्य
karīndrasya
|
करीन्द्रयोः
karīndrayoḥ
|
करीन्द्राणाम्
karīndrāṇām
|
Locative |
करीन्द्रे
karīndre
|
करीन्द्रयोः
karīndrayoḥ
|
करीन्द्रेषु
karīndreṣu
|